संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वायुगुणः, वायुमण्डलम् — कस्मिन् अपि स्थाने विशिष्टसमये वर्षायाः तथा च वायोः या आचक्रिः स्थितिः अस्ति ताम् अभिसमीक्ष्य तस्य स्थानस्य यद् वर्णनं क्रियते तद्।; "अद्य वायुगुणः अतीव शीतरम्यः अस्ति।" (noun)