संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वारला — पशूनां शरीरे वर्तमाना मक्षिका।; "महिषेः उदरे नैकाः वारलाः सन्ति।" (noun)

Monier–Williams

वारला — {vāralā} f. (cf. {vāraṭā}) a kind of gadfly L##a goose L

इन्हें भी देखें : हंसी, चक्राङ्गी, वरटा, चक्राकी, सरःकाकी, हंसिका, वारला, हंसयोषित्, वरला, मराली, मञ्जुगमना, मृदुगामिनी; उद्दंशकः, वारला; उद्दंशः, वारला;