संस्कृत — हिन्दी
वारुणी — शिवस्य पत्नी ।; "वारुण्याः उल्लेखः कोषे अस्ति" (noun)
वारुणी — एका नदी ।; "वारुण्याः उल्लेखः रामायणे वर्तते" (noun)
वारुणी — नदीविशेषः ।; "वारुण्याः वर्णनं रामायणे प्राप्यते" (noun)
Monier–Williams
वारुणी — {vāruṇī} f. the western quarter or region (presided over by Varuṇa), the west (with or without {diś}) VarBṛS##N. of partic. serpents GṛS##(pl.) of partic. sacred texts Gaut##Varuṇa's female Energy (personified either as his wife or as his daughter, produced at the churning of the ocean and regarded as the goddess of spirituous liquor) TĀr. MBh. R. Pur##a partic. kind of spirit (prepared from hogweed mixed with the juice of the date or palm and distilled), any spirituous liquor MBh. Kāv. &c##N. of Śiva's wife L##a partic. fast-day on the thirteenth of the dark half of Caitra Col##Dūrvā grass or a similar species L##colocynth L##the Nakshatra Śata-bhishaj (ruled by Varuṇa) L##N. of a river R
इन्हें भी देखें :
इन्द्रवारुणी;
द्राक्षावारुणी;
बृहद्वारुणी;
भृगुवारुणीयोपनिषद्भाष्य;
महद्वारुणी;
महावारुणी;
वारुणीवल्लभ;
वारुणीश;
महेन्द्रवारुणी, विशाला;
इन्द्रवारुणी, विशाला, ऐन्द्री, चित्रा, गवाक्षी, गजचिर्भचा, मृगेर्वारु, पिटङ्गिकी, मृगादनी, इन्द्रा, अरुणा, गवादनी, क्षुद्रसहा, इन्द्रचर्भिटी, सूर्या, विषघ्नी, गणकर्णिका, अमरा, माता, सुकर्णी, सुफला, तारका, वृषभाक्षी, पोतपुष्पा, इन्द्रवल्लरी, हेमपुष्पी, क्षुद्रफला, वारुणी, बालकप्रिया, रक्तैर्वारुः, विषलता, शक्रवल्ली, विषापहा, अमृता, विषवल्ली, चित्रफला;
वारुणी, सुरा;
मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा;