संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वारुणी, सुरा — समुद्रमन्थने प्राप्ता मदिरा।; "समुग्रमन्थने प्राप्तेषु चतुर्दशेषु रत्नेषु एका वारुणी आसीत्।" (noun)