संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

वार्ताक — {vārtāka} m. = {vārtaka}, a quail L##(also {kī} or {ku} f.) the egg-plant Uṇ. iii, 79 ; iv, 15 (prob. wṛ. for {vārttāka} &c.)

इन्हें भी देखें : क्षुद्रवार्ताकिनी; क्षुद्रवार्ताकी; वार्ताकारः; वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफलम्; हिण्डिरः, वार्ताकी, वङ्गनम्, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, वार्ता, वातीङ्गणः, वार्ताकः, शाकबिल्वः, राजकुष्माण्डः, वृन्ताकः, वङ्गणः, अङ्गणः, कण्टवृन्ताकी, कण्टालुः, कण्टपत्रिका, निद्रालुः, मांसफलकः, महोटिका, चित्रफला, कण्चकिनी, महती, कट्फला, मिश्रवर्णफला, नीलफला, रक्तफला, शाकश्रेष्ठा, वृत्तफला, नृपप्रियफला; वर्तिकः, वर्तकः, गाञ्जिकायः, चित्रयोधी, फलखेलाः, फालखेलाः, भारती, लबः, वर्तका, वानाः, वार्ताकः, विष्णुलिङ्गी, व्योमनासिका; गर्दभी,सितकण्टकारिका,श्वेता,क्षेत्रदूती,लक्ष्मणा,सितसिंही,सितक्षुद्रा,क्षुद्रवार्ताकिनी,सिता,सिक्ता,कटुवार्ताकिनी,क्षेत्रजा,कपटेश्वरी,निःस्नेहफला,वामा,सितकण्ठा,महौषधी,चन्द्रिका,चान्द्री,प्रियङ्करी,नाकुली,दुर्लभा,रास्ना श्वेतकण्टकारी;

These Also : negotiant; treater; negotiator;