वाह्लीकः — गन्धर्वविशेषः।; "वाह्लीकस्य वर्णनं पुराणेषु प्राप्यते।" (noun)
वाह्लीकः — एकः कविः ।; "वाह्लीकस्य उल्लेखः विवरणपुस्तिकायाम् अस्ति" (noun)
वाह्लीकः — वसुदेवस्य पत्नी रोहिण्याः पिता ।; "वाह्लीकस्य उल्लेखः हरिवंशे अस्ति" (noun)
वाह्लीकः — जनमेजयस्य पुत्रः ।; "वाह्लीकस्य उल्लेखः कोषे अस्ति" (noun)
वाह्लीकः — बाह्लीकदेशस्य राजपुत्रः ।; "वाह्लीकस्य उल्लेखः महाभारते अस्ति" (noun)
वाह्लीकः — जन्मेजयस्य पुत्रः ।; "वाह्लीकस्य उल्लेखः महाभारते वर्तते" (noun)
वाह्लीकः — एकः जनसमूहः ।; "वाह्लीकस्य उल्लेखः महाभारते वर्तते" (noun)