संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विकलाङ्गः — सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।; "अत्र विकलाङ्गाः पाठ्यन्ते।" (noun)

इन्हें भी देखें : विकलाङ्ग, अपोगण्डः, पोगण्डः; पूर्णकाय;