संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विकल्पः — प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।; "रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।" (noun)

विकल्पः — एकः जनसमूहः ।; "विकल्पस्य उल्लेखः महाभारते वर्तते" (noun)

इन्हें भी देखें : संशयः, संशीतिः, सन्देहः, संदेहः, शङ्का, वितर्कः, आशङ्का, विकल्पः, भ्रान्तिः, विभ्रमः, द्वैधीभावः, अनुपन्यासः, विचिकित्सा, द्वापरः; कल्पना; विलम्ब, विलम्बनम्, कालयापः, कालक्षेपः, क्षेपः, विकल्पः, दीर्घसूत्रता, दीर्घीकरणम्;