संस्कृत — हिन्दी
विकल्पः — प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।; "रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।" (noun)
विकल्पः — एकः जनसमूहः ।; "विकल्पस्य उल्लेखः महाभारते वर्तते" (noun)
इन्हें भी देखें :
संशयः, संशीतिः, सन्देहः, संदेहः, शङ्का, वितर्कः, आशङ्का, विकल्पः, भ्रान्तिः, विभ्रमः, द्वैधीभावः, अनुपन्यासः, विचिकित्सा, द्वापरः;
कल्पना;
विलम्ब, विलम्बनम्, कालयापः, कालक्षेपः, क्षेपः, विकल्पः, दीर्घसूत्रता, दीर्घीकरणम्;