संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विकृतिविज्ञानम् — चिकित्साविज्ञानस्य सा शाखा यस्यां रोगस्य कारणस्य स्वरूपस्य ततश्च तस्य प्रभावस्य अध्ययनं क्रियते।; "मम भागिनेयी विकृतिविज्ञानं पठति।" (noun)