विकेन्द्रीकरणम् — सा सामाजिकी प्रक्रिया यस्यां जनसमुदायः तथा च उद्योगाः नगरात् बहिः दूरे स्थानान्तरिताः भवति।; "विकेन्द्रीकरणेन नगरस्य प्रदूषणं न्यूनीभवति।" (noun)
विकेन्द्रीकरणम् — सत्तायाः शक्तेः वा केन्द्रात् अन्यस्थाने गमनं विस्तारः वा।; "लघूनां राज्यानां अवधारणया एव सत्तायाः विकेन्द्रीकरणं सम्बद्धम् अस्ति।" (noun)