संस्कृत — हिन्दी
विग्रहः — सन्धिषु वर्तमानानां शब्दानां विलगीकरणम्।; "व्याकरणे अद्य सन्धिः तथा च विग्रहः पाठितः।" (noun)
इन्हें भी देखें :
कलहः, वादः, युद्धम्, आयोधनम्, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, सङ्ख्यम्, समीकम्, साम्परायिकम्, समरः, अनीकः, रणः, विग्रहः, सम्प्रहारः, कलिः, स्फोटः, संयुगः, आहवः, समितिः, समित्, आजिः, शमीकम्, संस्फेटः;
शिश्नः, पुलिङ्गम्, पुंश्चिह्नम्, उपस्थः, जघन्यम्, नरङ्गम्, पुरुषाङ्गम्, चर्मदण्डः, स्वरस्तम्भः, उपस्थः, मदनाङ्कुशः, कन्दर्पमुषलः, शेफः, मेहनम्, मेढ्रः, लाङ्गुः, ध्वजः, रागलता, लाङ्गूलम्, साधनम्, सेफः, कामाङ्कुशः, व्यङ्गः;
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः;