संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विजयासप्तमी — शुक्लपक्षीया सप्तमी या रविवासरे भवति।; "केचन जनाः विजयासप्तम्यां व्रतम् आचरन्ति।" (noun)

Monier–Williams

विजयासप्तमी — {vijayā-saptamī} f. the 7th day of the light half of a month falling on a Sunday Tithyād