विज्ञापनम्, प्ररोचनम् — कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।; "संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।" (noun)
विज्ञापनम्, प्ररोचनम् — तत् सूचनापत्रादयः येन जनैः सह कस्मिन्नपि विषये संवादं साधयति।; "अस्य चलत्-चित्रपटस्य विज्ञापनं सर्वत्र दृश्यते।" (noun)