संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


खिङ्ग

विट

paramour

शब्द-भेद : पुं.
Monier–Williams

विट — {viṭa} m. (derivation doubtful) a voluptuary, sensualist, bon-vivant, boon-companion, rogue, knave Kāv. Rājat. Kathās. &c. (in the drama, esp. in the Mṛicchakaṭika, he is the companion of a dissolute prince and resembles in some respects the Vidūshaka, being generally represented as a parasite on familiar terms with his associate, but at the same time accomplished in the arts of poetry, music, and singing##ifc. a term of reproach, g. {khasūcy-ādi} Gaṇar. L. also 'the keeper of a prostitute##a catamite##a mouse##Acacia Catechu##the orange tree##a kind of salt##= {prāñcalloha} [?]##= {viṭapa}, N. of a mountain')##n. a house Gal

इन्हें भी देखें : कटुकविटप; कर्णविट्क; कल्पविटपिन्; कविट; चिविट; द्विट्; द्विट्सेवा; द्विट्सेविन्; अरिमेदः, इरिमेदः, रिमेदः, गोधास्कन्दः, अरिमेदकः, अहिमारः, पूतिमेदः, अहिमेदकः, विट्खदिरः; अरिमेदः, इरिमेदः, रिमेदः, गोधास्कन्दः, अरिमेदकः, अहिमारः, पूतिमेदः, विट्खदिरः; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; विटभूतः;

These Also : Swiss; vitamin-deficiency diet; Rhinoceros antiquitatis; water-soluble vitamin; Switzerland; B-complex vitamin; vitamin B complex; Whit Sunday; ascension day; ascension day; b vitamin; b complex vitamin;