संस्कृत — हिन्दी
वितण्डा — कमपि लघुतरं विषयम् अधिकृत्य कृतः वादः कलहः वा।; "भवता वितण्डां प्रसारयित्वा परस्परं कलहयितुं प्रवर्तिताः वयम्।" (noun)
इन्हें भी देखें :
कचुः, कच्वी, कालकचुः, वनकचुः, वितण्डा;
समीक्षा, वितण्डा;
अतीतकालीन, भूतकालीन, पूर्वकालीन;
बुद्धिमत्, धीमत्, मतिमत्, मेधाविन्, मनस्विन्, सुबुद्धि, कुशलबुद्धि, शुद्धधी, कृतधी, सुबोध, मेधिर, सज्ञान, अभिज्ञ;