संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वितानः — वर्णवृत्तविशेषः।; "वातानस्य प्रत्येकस्मिन् चरणे सगणः भगणः द्वौ गुरू च भवतः।" (noun)