वित्तकोषः, धनागारः — या संस्था वृद्धौ आधारितस्य धनस्य आदानं प्रदानञ्च करोति।; "अध्ययनार्थम् अपि वित्तकोषात् ऋणं प्राप्यते।" (noun)
वित्तकोषः, धनागारः — तत् स्थानं यत्र धनं न्यस्यते तथा च यस्मात् ऋणमपि स्वीकर्तुं शक्यते।; "सः वित्तकोषे दशसहस्त्ररूप्यकाणि अन्यस्यत।" (noun)