संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विद्यापतिः — कस्याः अपि राजसभायाः महान् विद्वान्।; "विद्यापतेः परामर्शेन विना राजा कमपि विषयं न निर्णयति।" (noun)

विद्यापतिः — मिथिलायाः एकः प्रसिद्धः कविः।; "विद्यापतिः भक्तिपरम्परायाः प्रमुखेषु कविषु एकः।" (noun)