संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विद्यालयः — विद्यायाः आलयः; "विद्यार्थी विद्यालये गच्छति" (noun)

विद्यालयः — कस्यापि शिक्षास्थानस्य पाठकानां समष्टिः।; "स्वतन्त्रतादिने समग्रः विद्यालयः नैकविधानि क्रिडागुणानि प्रादर्शयत्।" (noun)

विद्यालयः — स्थानविशेषः ।; "विवरणपुस्तिकायां विद्यालयस्य वर्णनं प्राप्यते" (noun)

इन्हें भी देखें : उच्चमाध्यमिकविद्यालयः; मिशिगनविश्वविद्यालयः; पेन्सिलवेनियाविश्वविद्यालयः; ऑक्सफर्डविश्वविद्यालयः, ऑक्सफोर्ड विश्वविद्यालयः; हारवर्डविश्वविद्यालयः, हॉरवर्डविश्वविद्यालयः; ऑक्सफोर्डनगरम्, आक्स्फर्डनगरम्; विद्यालयः, पाठशाला; महाविद्यालयः;