संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विधू, उत्क्षिप्, चालय — वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।; "विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विधूनुते।" (verb)