संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विनतः — रामायणे वर्णितः वीरवानरविशेषः।; "सीतायाः अन्वेषणार्थं पूर्वदिशि गतस्य वानरदलस्य प्रमुखः विनतः आसीत्।" (noun)