विनियोक्तृ — यः नियुक्तिं करोति।; "प्रधानमन्त्रिणः विनियोक्तारः द्वयोः सभयोः सदस्याः सन्ति।" (adjective)
विनियोक्तृ — यः अन्यान् जनान् स्वस्थाने कार्यार्थं नियोजयति।; "विनियोक्त्री उद्योगसंस्था अस्मिन् वर्षे कर्मकरेभ्यः अधिलाभांशं दातुं विमन्यते।" (adjective)
विनियोक्तृ — {vi-ḍniyoktṛ} mfn. one who appoints &c##appointer to (loc.), employer MBh. Kām##mf({trī})n. containing the special disposition of anything KātyŚr. Sch