संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

विनिवृ — {vi-ni-√vṛ} Caus. {-vārayati} (Pass. {-vāryate}), to keep or ward off, check, prevent, suppress MBh. Kāv. &c##to prohibit, forbid Rājat##to remove, destroy MBh. R. &c##to dismiss (a minister), depose (a king) Rājat

इन्हें भी देखें : विनिवृत्; विनिवृत्त; विनिवृत्ति; विरामः, अवकाशः, उपरमः, निर्वृत्तिः, विनिवृत्तिः; प्रत्यागम्, प्रतिगम्, प्रतिया, प्रत्याया, निवृत्, विनिवृत्, प्रत्ये, प्रत्यावृत्, प्रतिनिवृत्, सन्निवृत्, पर्यावृत्, उपावृत्, व्यावृत्; प्रत्यागम्, प्रतिगम्, पुनर् आगम्, निवृत्, प्रत्यावृत्, प्रतिनिवृत्, सन्निवृत्, पर्यावृत्, उपावृत्, व्यावृत्, विनिवृत्, आवृत्, पुनर् आवृत्, प्रतिया, प्रत्याया, पुनर् आया, प्रत्युपया, प्रत्ये, पुनर् ए, प्रतिक्रम्, प्रतिपद्, पुनर् अभिपद्, पुनर् उपस्था, प्रत्युपस्था, पुनर् आव्रज्; विरामः, विरतिः, व्यनधानम्, अवरतिः, उपरतिः, निवृत्तिः, विनिवृत्तिः, निर्वृत्तिः, निवर्त्तनम्, निर्वर्त्तनम्, छेदः, विच्छेदः, उपशमः, अपशमः, क्षयः;