संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विनीतता, सुवृत्तिः — मिथ्याचाररहितस्य आचरणस्य अवस्था भावः वा।; "मुनयः विनीततया जीवनं यापयितुम् इच्छन्ति।" (noun)