संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विपर्ययः, प्रत्यवायः — एकस्मिन् वस्तुनि विशिष्टे स्थाने स्थितानां परस्पराणां स्थानग्रहणम्।; "पिटारा इति तथा टिपारा इति च इत्येतयोः शब्दयोः वर्णानां विपर्ययः अस्ति।" (noun)