संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विप्रकॄ, प्रकॄ, विकॄ — वायुना अधोदेशात् उपरि इतस्ततः प्रसरणानुकूलः व्यापारः।; "झञ्झावतेन क्षेत्रे वर्तमाना धान्यत्वक् विप्राकीरत्।" (verb)