संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विप्रचित्तिः — एकः राक्षसः।; "राहुः विप्रचित्तेः पुत्रः आसीत्।" (noun)

विप्रचित्तिः — एका अप्सराः ।; "विप्रचित्तेः उल्लेखः विष्णुपुराणे अस्ति" (noun)