Monier–Williams
विप्रिय — {priya} ({ví-}), mfn. disaffected, estranged TS. (cf. {-preman})##disagreeable, unpleasant to (gen. or comp.) MBh. Kāv. &c##n. (also pl.) anything unpleasant or hateful, offence, transgression ib##{-kara} (Kathās.), {-kārin} and {-ṃ-kara} (MBh.), mfn. doing what is displeasing, acting unkindly, offensive##{-tva} n. unpleasantness BhP. Sch
विप्रिय — {vi-priya} &c. See p. 951, col. 2
इन्हें भी देखें :
अविप्रिय;
कविप्रिया;
रविप्रिय;
शुकफलः, विक्षीरः, राजार्कः, सूर्यलता, रविप्रियः, प्रतापः, ह्रस्वाग्निः, सूर्यपत्रः, आस्फोतकः, शीतपुष्पकः, रश्मिपतिःदिवाकरः, सूरः, आदित्यपत्रः, बहुकः, शिवपुष्पकः, विकीरणः, सूर्याह्वः, सदाप्रसूनः, रविपत्त्रः, भास्करः, कर्णः,वृषाः;
ताम्रम्, ताम्रकम्, शुल्वम्, म्लेच्छमुखम्, द्व्यष्टम्, वरिष्ठम्, उडुम्बरम्, औदुम्बरम्, औडुम्बरम्, उदुम्बरम्, उदम्बरम्, द्विष्ठम्, तपनेष्टम्, अम्बकम्, अरविन्दम्, रविलोहम्, रविप्रियम्, रक्तम्, नैपालिकम्, रक्तधातुः, मुनिपित्तलम्, अर्कम्, सूर्याङ्गम्, लोहितायसम्;