Monier–Williams
विभङ्ग — {vi-bhaṅga} m. bending, contraction (esp. of the eyebrows) Ragh. Vās##a furrow, wrinkle MBh. Vās. Gīt##interruption, stoppage, frustration, disturbance Kāv. Pur##fraud, deception Vās##a wave Vās##breaking, fracture W##division ib##N. of a class of Buddhist wks. MWB. 64, n. 1
इन्हें भी देखें :
विभङ्गि;
विभङ्गिन्;
विभङ्गुर;
विभङ्गता;
विच्छेदः, सम्भेदः, खण्डः, विभङ्गः, भङ्गः, खडः, प्रभङ्गः, निर्दलनम्, विचटनम्, आमोटनम्, दलनम्, भिद्यम्, सम्भेदनम्, अवदरणम्, दरणम्;
ऊर्मिः, वीचिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गकः, तरलः, अर्गला, अर्णः, अर्णम्, उत्कलिका, हिल्लोलः, विभङ्गः, वारितरङ्गः, लहरी, वली, भङ्गी, भङ्गिः;