संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विभज्, विभिद् — साहचर्यस्य विच्छेदानुकूलः व्यापारः।; "स्नुषायाम् आगतायां च गृहं व्यभनक्।" (verb)