संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विभागः, मण्डलम् — कस्य अपि राष्ट्रस्य शासनस्य विशिष्टविषयार्थम् उत्तरदायीणां अधिकारीणां गणः यस्य नेतृत्वं कोऽपि मन्त्री करोति।; "सः फ्रांसदेशस्य रक्षाविभागविषये किमपि कथयति।" (noun)