संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


विभ्रमः

अस्थिरता, शीघ्रता, विपर्यास, अज्ञान, संशय, शोभा, नखरे, कामकेलि

unsteadiness, hurry, flurry, confusion, delusion, ignorance, doubt

पर्यायः : काममोहः, संशयः, अज्ञानम्, विपर्यासः, कामकेलिः
शब्द-भेद : विशेषण
संस्कृत — हिन्दी

विभ्रमः — पुरुषान् विमोहितुं स्त्रिभिः कृताः मनोहारिण्यः क्रियाः।; "शीलायाः विभ्रमेन विमुह्य विनोदेन तया सह विवाहः कृतः।" (noun)

विभ्रमः — स्त्रीभिः स्वस्य मुग्धत्वप्रदर्शनाय कृतं विपर्यासयुक्तम् आचरणम्।; "सीतायाः विभ्रमाः सर्वेभ्यः न रोचन्ते।" (noun)

विभ्रमः — साभिमानं स्वविभ्रमप्रदर्शनक्रिया।; "तस्याः विभ्रमः माम् आकर्षयति।" (noun)

विभ्रमः — स्त्रीणां शृङ्गारभावजक्रियाविशेषः।; "तस्याः विभ्रमः भिन्नम् एव।" (noun)

इन्हें भी देखें : मतिभ्रमः, मतिभ्रान्तिः, मतिविभ्रमः; विभ्रमः, विलासः; अपकर्म, विभ्रमः, उग्रता, उग्रत्वम्, तीव्रता, प्रसाहः; प्रमादः, स्खलनम्, विभ्रमः, भ्रान्तम्, मिथ्याज्ञानम्; उन्मत्तता, चित्तविभ्रमः, ज्ञानभ्रान्तिः, चैतन्यनाशः, प्रलापः; पानविभ्रमः, पानात्ययः; दृष्टिभ्रमः, दृष्टिविभ्रमः; संशयः, संशीतिः, सन्देहः, संदेहः, शङ्का, वितर्कः, आशङ्का, विकल्पः, भ्रान्तिः, विभ्रमः, द्वैधीभावः, अनुपन्यासः, विचिकित्सा, द्वापरः;