विभ्रमः
अस्थिरता, शीघ्रता, विपर्यास, अज्ञान, संशय, शोभा, नखरे, कामकेलि
unsteadiness, hurry, flurry, confusion, delusion, ignorance, doubt
विभ्रमः — पुरुषान् विमोहितुं स्त्रिभिः कृताः मनोहारिण्यः क्रियाः।; "शीलायाः विभ्रमेन विमुह्य विनोदेन तया सह विवाहः कृतः।" (noun)
विभ्रमः — स्त्रीभिः स्वस्य मुग्धत्वप्रदर्शनाय कृतं विपर्यासयुक्तम् आचरणम्।; "सीतायाः विभ्रमाः सर्वेभ्यः न रोचन्ते।" (noun)
विभ्रमः — साभिमानं स्वविभ्रमप्रदर्शनक्रिया।; "तस्याः विभ्रमः माम् आकर्षयति।" (noun)
विभ्रमः — स्त्रीणां शृङ्गारभावजक्रियाविशेषः।; "तस्याः विभ्रमः भिन्नम् एव।" (noun)
इन्हें भी देखें :