संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विमला — गन्धर्वकन्या ।; "विमलायाः उल्लेखः महाभारते अस्ति" (noun)

विमला — एका योगिनी ।; "विमलायाः उल्लेखः हेमाद्रेः चतुर्वर्ग-चिन्तामणिः इत्यस्मिन् ग्रन्थे अस्ति" (noun)

इन्हें भी देखें : तारविमला; विमलाद्रिः, शत्रुञ्जयः; विलापकुसुमाञ्जलिः; विमलाश्वा; विमलाकरः;