संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विरूद्, हिक्क् — हिग् इति शब्दं कृत्वा अस्फुटं अश्रुपतनानुकूलः व्यापारः।; "अधुना अपि सा विरोदिति। " (verb)