संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विरोधिनी — दुःसहस्य पुत्री राक्षसी च ।; "विरोधिन्याः उल्लेखः मार्कण्डेयपुराणे अस्ति" (noun)

इन्हें भी देखें : सम्मत, अनुमोदक; खलनायिका, कुलटा;