संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विलक्षणजनः — सः यं स्वजनं न मन्यते।; "निःस्वार्थी सेवकः स्वजनेषु तथा च विलक्षणजनेषु भेदं न करोति।" (noun)