संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विलम्बितगतिः — मात्रिकः छन्दोविशेषः।; "विलम्बितगतेः प्रत्येकस्मिन् चरणे सप्तदश वर्णाः सन्ति।" (noun)