संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


विलयः

विलय

merger, lamentation

विलोमः : अलगाव, अलग करना, division, parting, seperation
पर्यायः : मिला लेना
विवरणम् : मिलना, घुलना, किसी छोटे राज्य का बड़े राज्य में मिलना
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

विलयः — विभज्य नाशस्य क्रिया।; "मृत्योः अनन्तरम् शरीरस्य विलयः भवति।" (noun)

इन्हें भी देखें : प्रविलयः, विष्यन्दनः, विद्रवः; प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः;