संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विलयनम् — सः पदार्थः यः द्वयोः पदार्थयोः अनुविलयनेन प्राप्यते।; "सः जललवणयोः विलयनम् अक्षिपत्।" (noun)

इन्हें भी देखें : विलयनम्, संलयनम्; द्रवणम्, विलयनम्, गलनम्, क्षरणम्; विलयनम्, द्रवीकरणम्, संलयनम्;