संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विलेखा — आघातेन उत्पन्नः व्रणः।; "बालकेन नूतनायाम् उत्पीठिकायां विलेखा आरेखिता।" (noun)

विलेखा — शरीरस्य त्वचि जातः आलेखनचिह्नम्।; "सः विलेखायां लेपम् अनक्ति।" (noun)

इन्हें भी देखें : नखविलेखा; प्रतिज्ञापत्रम्, प्रतिज्ञापत्रकम्, विलेखा, शासनम्, वाचिकपत्रम्, प्रसंविदा;