संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विशेषकार्यबलम् — विशिष्टाः समस्याः विशिष्टया पद्धत्या अपाकर्तुं शासनेन स्थापितं विशेषं बलम्।; "उत्तरप्रदेशे जायामानाम् अपराधस्य वृद्धिं नियन्त्रयितुं विशेषकार्यबलस्य स्थापना कृता।" (noun)