संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्लिष्, उद्ग्रन्थ् — संश्लिष्टस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।; "संश्लिष्टाः रज्जवः विश्लिष्यन्ति।" (verb)