संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्लेषणम्, अधिगमनम् — कस्यापि पदार्थस्य संयोजकद्रव्यानाम् अथवा कस्यापि वस्तुनः सर्वेषां तत्त्वानां परीक्षां कृत्वा विभाजनस्य क्रिया।; "सर्वेषां तत्त्वानां विश्लेषणाद् अनन्तरम् एव निष्कर्षः प्राप्तुं शक्यते।" (noun)