संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्लेषय, उद्ग्रथय — संश्लिष्टानां वस्तुनां परस्परात् पृथक्करणानुकूलः व्यापारः।; "कृषकः संश्लिष्टाः रज्जूः विश्लेषयति।" (verb)