संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्वचषकम् — सा क्रीडाप्रतियोगिता या अन्तर्राष्ट्रीयस्तरे नियते काले भवति तथा च यस्यां नैके देशाः भागं गृह्णन्ति।; "अस्मिन् समये क्रिकेटस्य विश्वचषकं भारतेन जीतम्।" (noun)