संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्ववित्तकोषः — संयुक्तराष्ट्रसङ्घस्य सा विशिष्टा संस्था यस्याः मुख्यः उद्देशः सदस्यराष्ट्राणां पुनर्निर्माणे तथा विकासार्थं आर्थिसहायताप्रदानम् अस्ति।; "विश्ववित्तकोषस्य मुख्यालयः वाशिङ्गटननगरे वर्तते।" (noun)