संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विश्वासमतम् — अनुमोदनस्य प्रोत्साहनस्य वा अभिव्यक्तिः।; "राज्यशासनेन विश्वासमतं जितम्।" (noun)

विश्वासमतम् — कस्मिन्नपि विश्वासप्रदर्शनार्थं तस्य पक्षे विपक्षे वा दत्तं मतम्।; "मन्त्री विश्वासमतं अजयत्।" (noun)