संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विषयः, क्षेत्रम् — एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चालितः वर्तते वा यस्मिन् देशे प्रतिबद्धरूपेण तस्य शक्तिः भवति।; "सः अध्ययनक्षेत्रे अतीव कृतागमः अस्ति।" (noun)