Monier–Williams
विष्णुपद — {pada} n. 'station or footmark of VṭVishṇu', the zenith Nir. BhP##the sky MBh. Ragh. &c##the mark of Vishṇu's foot worshipped at Gayā RTL. 309##N. of a sacred hill (also called {da-giri}, m.) MBh. Hariv. &c##a lotus L##m. n. the sea of milk L##({ī}), f. the sun's passage (into the zodiacal signs of Taurus, Leo, Scorpio and Aquarius) Tithyād##N. of the Ganges (as issuing from Vishṇu's foot) MBh. Hariv. R. &c##of the town Dvārikā L##{-tīrtha} n. the sacred place called Gayā (= {viṣṇu-pada}) Cat##{-śrāddha} n. N. of a partic. Śrāddha (performed in the temple containing Vishṇu's footprint) RTL. 312##{dī-cakra} n. a partic. astrological circle or diagram MW##{dy-utpatti} f. N. of ch. in the Padma-Purāṇa
इन्हें भी देखें :
विष्णुपद्धति;
श्रीविष्णुपदी;
खस्वस्तिकम्, विष्णुपदम्, ऊर्ध्वा, नभोमध्यम्, खमध्यम्, स्वर्मध्यम्, गगनमध्यम्, शिरोबिन्दुः;
गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री;
नभः, गगनम्, आकाशः, अम्बरम्, अभ्रम्, द्योः, द्यौः, पुष्करम्, अन्तरीक्षम्, अन्तरिक्षम्, अनन्तम्, युरवर्त्मम्, खं, वियत्, विष्णुपदम्, विहायः, नाकः, अनङ्गः, नभसम्, मेघवेश्म, मबाविलम्, मरुद्वर्तम, मेघवर्त्म, त्रिविष्टपम्, अब्भं;