संस्कृत — हिन्दी
विसर्गः — व्याकरणे वर्तमानं चिह्नं यद् स्वरस्य अग्रे आरेखन्ति।; "विसर्गस्य चिह्नं द्विबिन्दुयुक्तम् अस्ति तथा च यस्य उच्चारणम् अघोषस्य हवर्णस्य सदृशम् अस्ति।" (noun)
इन्हें भी देखें :
आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः;
मलोत्सर्गः, मलविसर्गः, मलविसर्जनम्, मलस्रुतिः;
प्रस्थानम्, प्रयाणम्, गमनम्, अपगमः, व्यपगमः, विगमः, अपायः, अपयानम्, सम्प्रस्थानम्, अपासरणम्, अपसरणम्, अपक्रमः, अपक्रमणम्, उत्क्रमणम्, अत्ययः, निर्गमः, विसर्गः, वियोगः;